Lompat ke konten Lompat ke sidebar Lompat ke footer

MEMBACA BHAGAVAD GITA

om namo bhagavate vasudevaya

om ajnana-timirandhasya jnananjana-salakaya caksur unmilitam yena tasmai sri-gurave namah

sri-caitanya-mano-‘bhistam sthapitam
yena bhu-tale svayam rupah kada
mahyam dadati sva-padantikam
vande ‘ham sri-guroh sri-yuta-pada
kamalam sri-gurun vaisnavams ca
sri-rupam sangrajatam saha-gana
raghunatanvitamtam sa-jivam
sadvaitam savadhutam-parijana-sahitam
krsna caitanya-devam
sri-radha-krsna-pada saha-gana-lalita
sri-visakhanvitams-ca

he krsna karuna-sindho dina-bandho
jagat-pate gopesa gopika-kanta radha
kanta namo ‘stute

tapta-kancana-gaurangi radhe
vrndavanesvari vrsabhanu-sute devi
pranamami hari-priye

vancha-kalpatarubhyas ca krpa-
sindhubya eva ca patitanam paveneb-
hyo vaisnavebhyo namo namah


(jaya) sri-krsna-caitanya
prabhu nityananda
sri advaita gadadhara
srivasadi-gaura-bhakta-vrnda

hare krsna hare krsna
krsna krsna hare hare
hare rama hare rama
rama rama hare hare

Posting Komentar untuk "MEMBACA BHAGAVAD GITA"