Lompat ke konten Lompat ke sidebar Lompat ke footer

SRI-NRSIMHA-KAVACA STOTRA

NRSIMHA KAVACAM VAKSYE
PRAHLADEMODITAM PURA
SARVA-RAKSA-KARAM PUNYA
SARVOPADAVA-NASANAM

SARVA SAMPAT-KARAM-CAIVA
SARVA-MOKSA PRADAYAKAM
DHYATVA NRSIMHAM DEVESAM
HEMA-SIMHA-SANA-SITAM

VIVRTASYAM TRI-NAYANAM
SARAD-INDU-SAMA-PRABHAM
LAKSMI-ALINGGITA-VAMAGAM
VIHUTIBHI RUPASRITAM

CATUR-BHUJAM KUMALANGAM
SVARNA-KUNDALA-SOBHITAM
SAROJA-SOBHITO RASKAM
RATNA-KRYURA-MUDRITAM

TAPTA-KANCANA-SANKHASAM
PITA-NIRMALA-VASASAM
INDRADI-SURA-MULISTAH
SPHURAN MANIKYA DIPTIBHIH

VIRAJITA-PADA-DVAMDVAM
SANKHA-CAKRADI-HETIBIH
GARUTMATA CA VINAYAT
STUYAMANAMMUDAMVITAM

SVAHRT-KAMALA-SAMVASAM
KRTVA TU KAVACAM PATHET
NRSHMHOME SIRAH PATU
LOKA-RAKSARTHA-SAMBHAVAH

SARVAGO DI STAMBHA-VAKSAH
PHALAM ME RAKSATU DHVANIM
NRSIMHOME MR DRSAU PATU
SOMA-SURYAGNI-LOCANAH

SMRTAM ME PATU NRHARI
MUNI-VARYA-STUTI-PRIYAH
NASAM ME SIMHA NASAS TU
MUKHAM LAKSMI-MUKHA-PRIYAH

SARVA-VIDYADHIPAH PATU
NRSIMHO RASANAM MAMA
VAKTRAM PATV-INDU-VADANAM
SADA PRAHLADA-VANDITAH

NRSIMHAH PATUME KANTHAM
SKANDHAU BHU-BHRD ANANTA-KRT
DIVYASTRA-SOBHITO BHUJAH
NRSIMHAH PATU ME BHUJAU

KARAU ME DEVA-VARADO
NRSIMHAH PATU SARVATAM
HRDAYAM YOGI-SADHYAS CA
NIVASAM PATUME HARIH



MADHYAM PATU HIRANYAKSA
VAKSAH-KUKSI-VIDARANAH
NABHIM ME PATU NRHARI
SVA-NABHI-BRAHMA-SAMSTUSTAH

BRAHMANDA KOTAYAH KATYAM
YASYASAU PATUME KATIM
GUHYAM ME PATU GUHYANAM
MANTRANAM GUHYA RUPA-DRK

URU MANOBHAVAH PATU
JANUNI NARA RUPA-DRK
JANGGHE PATU-DHARA-BHARA
HARTA YOSAU NRKESARI

SURA RAJYA-PRADAH PATU
PADAU ME NRHARI SVARAH
SAHASRA-SIRSA PURUSAH
PATUME SARVATAS TANUM

MAHOGRAH PURVATAH PATU
MAHA VIRAGRAJO GNITAH
MAHA VISNUR DAKSINE TU
MAHA JVALAS TU NAIR TAH

PASCIME PATU SARVESO
DISIME SARVATU-MUKHAH
NRSIMHAH PATU VAYAVYAM
SAUMYAM BHUSANA-VIGRAHAH



ISYANAM PATU BHADRO ME
SARVA-MANGGALA-DAYAKAH
SAMSARA BHAYATAH PATU
MRTYOR-MRTYUR NRK SARI

IDAM NRSIMHA KAVACAM
PRAHLADA MUKHA MANDITAM
BHAKTIMAM YAH PATEN NITYAM
SARVA-PAPAIH PRAMUCYATE

PUTRAVAN DHANAVAN LOKE
DIRGAYUR UPAJAYATE
KAMAYATE YAMYAM KAMAM
TAM TAM APNOTY AMSAYAM

SARVATRA JAYAM APNOTY
SARVATRA VIJAYA BHAVET
BHUMY-ANTARIKSA-DIVYANAM
GRAHANAM VINIVARANAM

VRSCI KURAGA SAMBHUTA
VISAPAHARANAM PARAM
BRAHMA-RAKSASA-YAKSANAM
DUROTSARANA KARANAM

BHUJEVA TALA-PATRE VA
KAVACAM LIKHITAM SUBHAM
KARA-MULE DHRTAM YENA
SIDHEYUH KARMA-SIDHAYAH



DEVASURA-MALISYESU
SVAM SVAM EVA JAYAM LABHET
EKA SANDHYAM TRI SANDHYAM VA
YAH PATHEN NIYATU NARAH

SARVA-MANGGALA MANGGALYAM
BHUKTIM MUKTIM CA VINDATI
DVA-TRIMSATI SAHASRANI
PATHET SUDHATMANAM NRNAM

KAVACASYASYA MANTRASYA
MANTRA-SIDHIH PRAJAYATE
ANENA MANTRA-RAJENA
KRTVA BASMABHIR MANTRANAM

TILAKAM VINYASED YAS TU
TASYA GRAHA BHAYAM HARET
TRI-VARAM JAPA MANAS TU
DATTAM VARY ABHIMANTRYA CA

PRASA YEDYO NARO MANTRAM
NRSIMHAH-DHYANAM ACARET
TASYA ROGAH PRANASYANTI
YE CA SYUH KUKSI SAMBHAVAH

GARJANTAM GARJAYANTAM-NIJA BUJA
PATALAM SPOTAYANTAM HATAMTAM
RUPYANTAM TAPAYANTAM DIVI BHUVI
DITIJAM KSEPAYANTAM KSIPANTAM



KRANDANTAM ROSAYANTAM DISI DISI
SATATAM SAMHARANTAM BHARANTAM
VIKSANTAM PURNAYANTAM KARA NIKARA
SAKTAIR DIVYA SIMHAM NAMAMI
ITI SRI BRAHMANDA PURANE PRAHLADOKTAM
SRI NRSIMHA KAWACAM SAMPURNAM

Posting Komentar untuk "SRI-NRSIMHA-KAVACA STOTRA"